श्री तुळजाभवानी कवच

||श्री गणेशाय नम: ||

अतध्यानम्
शामां पूर्णेन्दुवदनाम् श्वेतांबरधरां शिवाम् |
महामेघ निनादातां निर्वाते दीप वस्त्थिताम ||१||

भुजाष्टकयुक्ता बाणां चापशूल गदा धरम् | 
खड्गशंख गदाचक्र वरदाभयधारिणीम् ||२||

श्री गणेशाय नमः अथ तुळजा कवचम् |

श्री देव्युवाच देवेश परमेशान भवतानुग्रहकारक तुळजाकवचम् वक्ष्ये मम प्रीत्या महेश्वर ||

शृणुदेवी महागुह्यं गुहतरं महत् || 
तुळजा कवचम् वक्ष्ये न देयं कस्याचित् ||

अस्य श्री तुरजाकवचमालामंत्रस्य श्री रामचंद्र ऋषी श्री तुरजादेवता |
अनुष्टुप छंदः | 
श्री तुळजाप्रसादसिद्धर्थेजपेविनियोगः |
श्री शंकर उवाच |
तुळजा मी शिरः पातु भाले तू परमेश्वरी | 
नेत्रे नारायणी रक्षेत्कर्णमूले तू शांकरी ||१||

मुखंपातु महामाया कण्ठम् भुवनसुंदरी | 
बाहुद्वयम् विश्वमाता हृदयंशिववल्लभा ||२||

नाभिं कुंडलिनीपातु जानुनी जान्हवी तथा | 
पादयो: पापनाशींच पादग्रम सर्वतीर्थवत् ||३||

इंद्रायणी पातु पूर्वे आग्नेय्याम् अग्निदेवता | 
दक्षिणे नारसिंहीच नैऋत्याम् खड्ग धारिणी ||४||

पश्चिमेवारुणी पातु वायव्याम् वायुरुपिणी | 
उदीच्या पाशहस्ताच ईशान्ये ईश्वरी तथा ||५||

ऊर्ध्वंब्रह्मणिमे रक्षेद् दधास्या वैष्णवी तथा | 
एवं दशदिशोरक्षेत् सर्वांगे भुवनेश्वरी ||६||

इदं तु कथितं दिव्यम् सर्वदेहिकम् | 
भूतग्रह हरं नित्य ग्रहपिडा तथैवच ||७||

सर्व पापहरेदेवी अंते सायुज्य प्राप्नुयात् | 
यत्र तत्र न ववतव्यं यदिछेदात्मनोहितम् ||८||

शठाय भक्तिहीनाय विष्णुद्वेषाय वै तथा | 
शिष्याय भक्तीयुक्ताय साधकाय प्रकाशयेत ||९||

दध्यात कवचमियुक्तम् तत्पुण्यं शृणुपार्वती | 
अश्वमेध सहस्त्राणि कन्याकोटी शचानिच ||१०||

गवाम् लक्षसहस्राणि तत्पुण्यं लभते नरः | 
अष्टम्यां चतुर्दश्यां नवम्यां चैक चेतसा ||११||

सर्व पाप विशुद्धात्मा सर्व लोक सनातनम् | 
वनेरणे महाघोरे भयवादे महाहवे ||१२||

जपेत्कवच मा देवि सर्वविघ्नविनाशिनी | 
भौमवार महापुण्ये पठत्कवचमाहितः ||१३||

सर्वबाधा प्रशमनम् रहस्य सर्वदेहिनाम् | 
किमत्र बहुनोवतेन देवीसायुज्य प्राप्नुयात् ||१४||

इति श्री स्कंद पुराणे सहयाद्री खंडे तुरजामहात्मे ईश्वर पार्वती संवादे श्री तुरजा कवचम् संपूर्णम् |
श्री उमारामेश्वरार्पणस्तु

खंडोबाची आरती

पंचानन हयवाहन सुरभूषितनीळा ।

खंडामंडित दंडित दानव अवलीळा ॥

मणिमल्ल मर्दुनियां जों धूसुर पिवळा ।

हिरे कंकण बासिंगे सुमनांच्या माळा ॥ १ ॥

जय देव जय देव जय शिव मल्हारी ।

वारीं दुर्जनअसुरा भवदुस्तर तारी ॥ धृ. ॥

सुरवरसंवर वर दे मजलामी देवा ।

नाना नामे गाइन ही तुमची सेवा ॥

अघटित गुण गावया वाटतसे हेवा ।

फणिवर शिणला किती नर पामर केवा ॥ २ ॥

रघुवीरस्मरणी शंकर ह्रुदयीं निवाला ।

तो हा मल्लांतक अवतार झाला ॥

यालागीं आवडे भाव वर्णीला ।

रामी रामदासा जिवलग भेटला ॥ जय देव.॥ ३ ॥